Declension table of ?āṅgulī

Deva

FeminineSingularDualPlural
Nominativeāṅgulī āṅgulyau āṅgulyaḥ
Vocativeāṅguli āṅgulyau āṅgulyaḥ
Accusativeāṅgulīm āṅgulyau āṅgulīḥ
Instrumentalāṅgulyā āṅgulībhyām āṅgulībhiḥ
Dativeāṅgulyai āṅgulībhyām āṅgulībhyaḥ
Ablativeāṅgulyāḥ āṅgulībhyām āṅgulībhyaḥ
Genitiveāṅgulyāḥ āṅgulyoḥ āṅgulīnām
Locativeāṅgulyām āṅgulyoḥ āṅgulīṣu

Compound āṅguli - āṅgulī -

Adverb -āṅguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria