Declension table of ?āṅgīrasī

Deva

FeminineSingularDualPlural
Nominativeāṅgīrasī āṅgīrasyau āṅgīrasyaḥ
Vocativeāṅgīrasi āṅgīrasyau āṅgīrasyaḥ
Accusativeāṅgīrasīm āṅgīrasyau āṅgīrasīḥ
Instrumentalāṅgīrasyā āṅgīrasībhyām āṅgīrasībhiḥ
Dativeāṅgīrasyai āṅgīrasībhyām āṅgīrasībhyaḥ
Ablativeāṅgīrasyāḥ āṅgīrasībhyām āṅgīrasībhyaḥ
Genitiveāṅgīrasyāḥ āṅgīrasyoḥ āṅgīrasīnām
Locativeāṅgīrasyām āṅgīrasyoḥ āṅgīrasīṣu

Compound āṅgīrasi - āṅgīrasī -

Adverb -āṅgīrasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria