Declension table of ?āṅgī

Deva

FeminineSingularDualPlural
Nominativeāṅgī āṅgyau āṅgyaḥ
Vocativeāṅgi āṅgyau āṅgyaḥ
Accusativeāṅgīm āṅgyau āṅgīḥ
Instrumentalāṅgyā āṅgībhyām āṅgībhiḥ
Dativeāṅgyai āṅgībhyām āṅgībhyaḥ
Ablativeāṅgyāḥ āṅgībhyām āṅgībhyaḥ
Genitiveāṅgyāḥ āṅgyoḥ āṅgīnām
Locativeāṅgyām āṅgyoḥ āṅgīṣu

Compound āṅgi - āṅgī -

Adverb -āṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria