Declension table of ?āṅgeya

Deva

MasculineSingularDualPlural
Nominativeāṅgeyaḥ āṅgeyau āṅgeyāḥ
Vocativeāṅgeya āṅgeyau āṅgeyāḥ
Accusativeāṅgeyam āṅgeyau āṅgeyān
Instrumentalāṅgeyena āṅgeyābhyām āṅgeyaiḥ āṅgeyebhiḥ
Dativeāṅgeyāya āṅgeyābhyām āṅgeyebhyaḥ
Ablativeāṅgeyāt āṅgeyābhyām āṅgeyebhyaḥ
Genitiveāṅgeyasya āṅgeyayoḥ āṅgeyānām
Locativeāṅgeye āṅgeyayoḥ āṅgeyeṣu

Compound āṅgeya -

Adverb -āṅgeyam -āṅgeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria