Declension table of ?āṅgavidyā

Deva

FeminineSingularDualPlural
Nominativeāṅgavidyā āṅgavidye āṅgavidyāḥ
Vocativeāṅgavidye āṅgavidye āṅgavidyāḥ
Accusativeāṅgavidyām āṅgavidye āṅgavidyāḥ
Instrumentalāṅgavidyayā āṅgavidyābhyām āṅgavidyābhiḥ
Dativeāṅgavidyāyai āṅgavidyābhyām āṅgavidyābhyaḥ
Ablativeāṅgavidyāyāḥ āṅgavidyābhyām āṅgavidyābhyaḥ
Genitiveāṅgavidyāyāḥ āṅgavidyayoḥ āṅgavidyānām
Locativeāṅgavidyāyām āṅgavidyayoḥ āṅgavidyāsu

Adverb -āṅgavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria