Declension table of ?āṅgariṣṭha

Deva

MasculineSingularDualPlural
Nominativeāṅgariṣṭhaḥ āṅgariṣṭhau āṅgariṣṭhāḥ
Vocativeāṅgariṣṭha āṅgariṣṭhau āṅgariṣṭhāḥ
Accusativeāṅgariṣṭham āṅgariṣṭhau āṅgariṣṭhān
Instrumentalāṅgariṣṭhena āṅgariṣṭhābhyām āṅgariṣṭhaiḥ āṅgariṣṭhebhiḥ
Dativeāṅgariṣṭhāya āṅgariṣṭhābhyām āṅgariṣṭhebhyaḥ
Ablativeāṅgariṣṭhāt āṅgariṣṭhābhyām āṅgariṣṭhebhyaḥ
Genitiveāṅgariṣṭhasya āṅgariṣṭhayoḥ āṅgariṣṭhānām
Locativeāṅgariṣṭhe āṅgariṣṭhayoḥ āṅgariṣṭheṣu

Compound āṅgariṣṭha -

Adverb -āṅgariṣṭham -āṅgariṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria