Declension table of ?āṅgakā

Deva

FeminineSingularDualPlural
Nominativeāṅgakā āṅgake āṅgakāḥ
Vocativeāṅgake āṅgake āṅgakāḥ
Accusativeāṅgakām āṅgake āṅgakāḥ
Instrumentalāṅgakayā āṅgakābhyām āṅgakābhiḥ
Dativeāṅgakāyai āṅgakābhyām āṅgakābhyaḥ
Ablativeāṅgakāyāḥ āṅgakābhyām āṅgakābhyaḥ
Genitiveāṅgakāyāḥ āṅgakayoḥ āṅgakānām
Locativeāṅgakāyām āṅgakayoḥ āṅgakāsu

Adverb -āṅgakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria