Declension table of ?āṅgaka

Deva

MasculineSingularDualPlural
Nominativeāṅgakaḥ āṅgakau āṅgakāḥ
Vocativeāṅgaka āṅgakau āṅgakāḥ
Accusativeāṅgakam āṅgakau āṅgakān
Instrumentalāṅgakena āṅgakābhyām āṅgakaiḥ āṅgakebhiḥ
Dativeāṅgakāya āṅgakābhyām āṅgakebhyaḥ
Ablativeāṅgakāt āṅgakābhyām āṅgakebhyaḥ
Genitiveāṅgakasya āṅgakayoḥ āṅgakānām
Locativeāṅgake āṅgakayoḥ āṅgakeṣu

Compound āṅgaka -

Adverb -āṅgakam -āṅgakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria