Declension table of ?āṅgadī

Deva

FeminineSingularDualPlural
Nominativeāṅgadī āṅgadyau āṅgadyaḥ
Vocativeāṅgadi āṅgadyau āṅgadyaḥ
Accusativeāṅgadīm āṅgadyau āṅgadīḥ
Instrumentalāṅgadyā āṅgadībhyām āṅgadībhiḥ
Dativeāṅgadyai āṅgadībhyām āṅgadībhyaḥ
Ablativeāṅgadyāḥ āṅgadībhyām āṅgadībhyaḥ
Genitiveāṅgadyāḥ āṅgadyoḥ āṅgadīnām
Locativeāṅgadyām āṅgadyoḥ āṅgadīṣu

Compound āṅgadi - āṅgadī -

Adverb -āṅgadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria