Declension table of ?āṅgārika

Deva

MasculineSingularDualPlural
Nominativeāṅgārikaḥ āṅgārikau āṅgārikāḥ
Vocativeāṅgārika āṅgārikau āṅgārikāḥ
Accusativeāṅgārikam āṅgārikau āṅgārikān
Instrumentalāṅgārikeṇa āṅgārikābhyām āṅgārikaiḥ āṅgārikebhiḥ
Dativeāṅgārikāya āṅgārikābhyām āṅgārikebhyaḥ
Ablativeāṅgārikāt āṅgārikābhyām āṅgārikebhyaḥ
Genitiveāṅgārikasya āṅgārikayoḥ āṅgārikāṇām
Locativeāṅgārike āṅgārikayoḥ āṅgārikeṣu

Compound āṅgārika -

Adverb -āṅgārikam -āṅgārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria