Declension table of ?āṅgāra

Deva

NeuterSingularDualPlural
Nominativeāṅgāram āṅgāre āṅgārāṇi
Vocativeāṅgāra āṅgāre āṅgārāṇi
Accusativeāṅgāram āṅgāre āṅgārāṇi
Instrumentalāṅgāreṇa āṅgārābhyām āṅgāraiḥ
Dativeāṅgārāya āṅgārābhyām āṅgārebhyaḥ
Ablativeāṅgārāt āṅgārābhyām āṅgārebhyaḥ
Genitiveāṅgārasya āṅgārayoḥ āṅgārāṇām
Locativeāṅgāre āṅgārayoḥ āṅgāreṣu

Compound āṅgāra -

Adverb -āṅgāram -āṅgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria