Declension table of ?āṅga

Deva

NeuterSingularDualPlural
Nominativeāṅgam āṅge āṅgāni
Vocativeāṅga āṅge āṅgāni
Accusativeāṅgam āṅge āṅgāni
Instrumentalāṅgena āṅgābhyām āṅgaiḥ
Dativeāṅgāya āṅgābhyām āṅgebhyaḥ
Ablativeāṅgāt āṅgābhyām āṅgebhyaḥ
Genitiveāṅgasya āṅgayoḥ āṅgānām
Locativeāṅge āṅgayoḥ āṅgeṣu

Compound āṅga -

Adverb -āṅgam -āṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria