Declension table of ?āṅga

Deva

MasculineSingularDualPlural
Nominativeāṅgaḥ āṅgau āṅgāḥ
Vocativeāṅga āṅgau āṅgāḥ
Accusativeāṅgam āṅgau āṅgān
Instrumentalāṅgena āṅgābhyām āṅgaiḥ āṅgebhiḥ
Dativeāṅgāya āṅgābhyām āṅgebhyaḥ
Ablativeāṅgāt āṅgābhyām āṅgebhyaḥ
Genitiveāṅgasya āṅgayoḥ āṅgānām
Locativeāṅge āṅgayoḥ āṅgeṣu

Compound āṅga -

Adverb -āṅgam -āṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria