Declension table of ?ādyudāttatva

Deva

NeuterSingularDualPlural
Nominativeādyudāttatvam ādyudāttatve ādyudāttatvāni
Vocativeādyudāttatva ādyudāttatve ādyudāttatvāni
Accusativeādyudāttatvam ādyudāttatve ādyudāttatvāni
Instrumentalādyudāttatvena ādyudāttatvābhyām ādyudāttatvaiḥ
Dativeādyudāttatvāya ādyudāttatvābhyām ādyudāttatvebhyaḥ
Ablativeādyudāttatvāt ādyudāttatvābhyām ādyudāttatvebhyaḥ
Genitiveādyudāttatvasya ādyudāttatvayoḥ ādyudāttatvānām
Locativeādyudāttatve ādyudāttatvayoḥ ādyudāttatveṣu

Compound ādyudāttatva -

Adverb -ādyudāttatvam -ādyudāttatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria