Declension table of ?ādyudāttā

Deva

FeminineSingularDualPlural
Nominativeādyudāttā ādyudātte ādyudāttāḥ
Vocativeādyudātte ādyudātte ādyudāttāḥ
Accusativeādyudāttām ādyudātte ādyudāttāḥ
Instrumentalādyudāttayā ādyudāttābhyām ādyudāttābhiḥ
Dativeādyudāttāyai ādyudāttābhyām ādyudāttābhyaḥ
Ablativeādyudāttāyāḥ ādyudāttābhyām ādyudāttābhyaḥ
Genitiveādyudāttāyāḥ ādyudāttayoḥ ādyudāttānām
Locativeādyudāttāyām ādyudāttayoḥ ādyudāttāsu

Adverb -ādyudāttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria