Declension table of ?ādyota

Deva

MasculineSingularDualPlural
Nominativeādyotaḥ ādyotau ādyotāḥ
Vocativeādyota ādyotau ādyotāḥ
Accusativeādyotam ādyotau ādyotān
Instrumentalādyotena ādyotābhyām ādyotaiḥ ādyotebhiḥ
Dativeādyotāya ādyotābhyām ādyotebhyaḥ
Ablativeādyotāt ādyotābhyām ādyotebhyaḥ
Genitiveādyotasya ādyotayoḥ ādyotānām
Locativeādyote ādyotayoḥ ādyoteṣu

Compound ādyota -

Adverb -ādyotam -ādyotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria