Declension table of ādyantayamakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādyantayamakam | ādyantayamake | ādyantayamakāni |
Vocative | ādyantayamaka | ādyantayamake | ādyantayamakāni |
Accusative | ādyantayamakam | ādyantayamake | ādyantayamakāni |
Instrumental | ādyantayamakena | ādyantayamakābhyām | ādyantayamakaiḥ |
Dative | ādyantayamakāya | ādyantayamakābhyām | ādyantayamakebhyaḥ |
Ablative | ādyantayamakāt | ādyantayamakābhyām | ādyantayamakebhyaḥ |
Genitive | ādyantayamakasya | ādyantayamakayoḥ | ādyantayamakānām |
Locative | ādyantayamake | ādyantayamakayoḥ | ādyantayamakeṣu |