Declension table of ādyamāṣaka

Deva

MasculineSingularDualPlural
Nominativeādyamāṣakaḥ ādyamāṣakau ādyamāṣakāḥ
Vocativeādyamāṣaka ādyamāṣakau ādyamāṣakāḥ
Accusativeādyamāṣakam ādyamāṣakau ādyamāṣakān
Instrumentalādyamāṣakeṇa ādyamāṣakābhyām ādyamāṣakaiḥ
Dativeādyamāṣakāya ādyamāṣakābhyām ādyamāṣakebhyaḥ
Ablativeādyamāṣakāt ādyamāṣakābhyām ādyamāṣakebhyaḥ
Genitiveādyamāṣakasya ādyamāṣakayoḥ ādyamāṣakāṇām
Locativeādyamāṣake ādyamāṣakayoḥ ādyamāṣakeṣu

Compound ādyamāṣaka -

Adverb -ādyamāṣakam -ādyamāṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria