Declension table of ?ādyamāṣaka

Deva

MasculineSingularDualPlural
Nominativeādyamāṣakaḥ ādyamāṣakau ādyamāṣakāḥ
Vocativeādyamāṣaka ādyamāṣakau ādyamāṣakāḥ
Accusativeādyamāṣakam ādyamāṣakau ādyamāṣakān
Instrumentalādyamāṣakeṇa ādyamāṣakābhyām ādyamāṣakaiḥ ādyamāṣakebhiḥ
Dativeādyamāṣakāya ādyamāṣakābhyām ādyamāṣakebhyaḥ
Ablativeādyamāṣakāt ādyamāṣakābhyām ādyamāṣakebhyaḥ
Genitiveādyamāṣakasya ādyamāṣakayoḥ ādyamāṣakāṇām
Locativeādyamāṣake ādyamāṣakayoḥ ādyamāṣakeṣu

Compound ādyamāṣaka -

Adverb -ādyamāṣakam -ādyamāṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria