Declension table of ?ādyakavi

Deva

MasculineSingularDualPlural
Nominativeādyakaviḥ ādyakavī ādyakavayaḥ
Vocativeādyakave ādyakavī ādyakavayaḥ
Accusativeādyakavim ādyakavī ādyakavīn
Instrumentalādyakavinā ādyakavibhyām ādyakavibhiḥ
Dativeādyakavaye ādyakavibhyām ādyakavibhyaḥ
Ablativeādyakaveḥ ādyakavibhyām ādyakavibhyaḥ
Genitiveādyakaveḥ ādyakavyoḥ ādyakavīnām
Locativeādyakavau ādyakavyoḥ ādyakaviṣu

Compound ādyakavi -

Adverb -ādyakavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria