Declension table of ?ādyakālikā

Deva

FeminineSingularDualPlural
Nominativeādyakālikā ādyakālike ādyakālikāḥ
Vocativeādyakālike ādyakālike ādyakālikāḥ
Accusativeādyakālikām ādyakālike ādyakālikāḥ
Instrumentalādyakālikayā ādyakālikābhyām ādyakālikābhiḥ
Dativeādyakālikāyai ādyakālikābhyām ādyakālikābhyaḥ
Ablativeādyakālikāyāḥ ādyakālikābhyām ādyakālikābhyaḥ
Genitiveādyakālikāyāḥ ādyakālikayoḥ ādyakālikānām
Locativeādyakālikāyām ādyakālikayoḥ ādyakālikāsu

Adverb -ādyakālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria