Declension table of ?ādyabīja

Deva

NeuterSingularDualPlural
Nominativeādyabījam ādyabīje ādyabījāni
Vocativeādyabīja ādyabīje ādyabījāni
Accusativeādyabījam ādyabīje ādyabījāni
Instrumentalādyabījena ādyabījābhyām ādyabījaiḥ
Dativeādyabījāya ādyabījābhyām ādyabījebhyaḥ
Ablativeādyabījāt ādyabījābhyām ādyabījebhyaḥ
Genitiveādyabījasya ādyabījayoḥ ādyabījānām
Locativeādyabīje ādyabījayoḥ ādyabījeṣu

Compound ādyabīja -

Adverb -ādyabījam -ādyabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria