Declension table of ?ādyādi

Deva

MasculineSingularDualPlural
Nominativeādyādiḥ ādyādī ādyādayaḥ
Vocativeādyāde ādyādī ādyādayaḥ
Accusativeādyādim ādyādī ādyādīn
Instrumentalādyādinā ādyādibhyām ādyādibhiḥ
Dativeādyādaye ādyādibhyām ādyādibhyaḥ
Ablativeādyādeḥ ādyādibhyām ādyādibhyaḥ
Genitiveādyādeḥ ādyādyoḥ ādyādīnām
Locativeādyādau ādyādyoḥ ādyādiṣu

Compound ādyādi -

Adverb -ādyādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria