Declension table of ?ādūna

Deva

MasculineSingularDualPlural
Nominativeādūnaḥ ādūnau ādūnāḥ
Vocativeādūna ādūnau ādūnāḥ
Accusativeādūnam ādūnau ādūnān
Instrumentalādūnena ādūnābhyām ādūnaiḥ ādūnebhiḥ
Dativeādūnāya ādūnābhyām ādūnebhyaḥ
Ablativeādūnāt ādūnābhyām ādūnebhyaḥ
Genitiveādūnasya ādūnayoḥ ādūnānām
Locativeādūne ādūnayoḥ ādūneṣu

Compound ādūna -

Adverb -ādūnam -ādūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria