Declension table of ?āduri

Deva

NeuterSingularDualPlural
Nominativeāduri āduriṇī ādurīṇi
Vocativeāduri āduriṇī ādurīṇi
Accusativeāduri āduriṇī ādurīṇi
Instrumentalāduriṇā āduribhyām āduribhiḥ
Dativeāduriṇe āduribhyām āduribhyaḥ
Ablativeāduriṇaḥ āduribhyām āduribhyaḥ
Genitiveāduriṇaḥ āduriṇoḥ ādurīṇām
Locativeāduriṇi āduriṇoḥ āduriṣu

Compound āduri -

Adverb -āduri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria