Declension table of ?ādrava

Deva

MasculineSingularDualPlural
Nominativeādravaḥ ādravau ādravāḥ
Vocativeādrava ādravau ādravāḥ
Accusativeādravam ādravau ādravān
Instrumentalādraveṇa ādravābhyām ādravaiḥ ādravebhiḥ
Dativeādravāya ādravābhyām ādravebhyaḥ
Ablativeādravāt ādravābhyām ādravebhyaḥ
Genitiveādravasya ādravayoḥ ādravāṇām
Locativeādrave ādravayoḥ ādraveṣu

Compound ādrava -

Adverb -ādravam -ādravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria