Declension table of ?ādiśūra

Deva

MasculineSingularDualPlural
Nominativeādiśūraḥ ādiśūrau ādiśūrāḥ
Vocativeādiśūra ādiśūrau ādiśūrāḥ
Accusativeādiśūram ādiśūrau ādiśūrān
Instrumentalādiśūreṇa ādiśūrābhyām ādiśūraiḥ ādiśūrebhiḥ
Dativeādiśūrāya ādiśūrābhyām ādiśūrebhyaḥ
Ablativeādiśūrāt ādiśūrābhyām ādiśūrebhyaḥ
Genitiveādiśūrasya ādiśūrayoḥ ādiśūrāṇām
Locativeādiśūre ādiśūrayoḥ ādiśūreṣu

Compound ādiśūra -

Adverb -ādiśūram -ādiśūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria