Declension table of ?ādiyogācārya

Deva

MasculineSingularDualPlural
Nominativeādiyogācāryaḥ ādiyogācāryau ādiyogācāryāḥ
Vocativeādiyogācārya ādiyogācāryau ādiyogācāryāḥ
Accusativeādiyogācāryam ādiyogācāryau ādiyogācāryān
Instrumentalādiyogācāryeṇa ādiyogācāryābhyām ādiyogācāryaiḥ
Dativeādiyogācāryāya ādiyogācāryābhyām ādiyogācāryebhyaḥ
Ablativeādiyogācāryāt ādiyogācāryābhyām ādiyogācāryebhyaḥ
Genitiveādiyogācāryasya ādiyogācāryayoḥ ādiyogācāryāṇām
Locativeādiyogācārye ādiyogācāryayoḥ ādiyogācāryeṣu

Compound ādiyogācārya -

Adverb -ādiyogācāryam -ādiyogācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria