Declension table of ādivarāha

Deva

MasculineSingularDualPlural
Nominativeādivarāhaḥ ādivarāhau ādivarāhāḥ
Vocativeādivarāha ādivarāhau ādivarāhāḥ
Accusativeādivarāham ādivarāhau ādivarāhān
Instrumentalādivarāheṇa ādivarāhābhyām ādivarāhaiḥ
Dativeādivarāhāya ādivarāhābhyām ādivarāhebhyaḥ
Ablativeādivarāhāt ādivarāhābhyām ādivarāhebhyaḥ
Genitiveādivarāhasya ādivarāhayoḥ ādivarāhāṇām
Locativeādivarāhe ādivarāhayoḥ ādivarāheṣu

Compound ādivarāha -

Adverb -ādivarāham -ādivarāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria