Declension table of ?ādivaktṛ

Deva

MasculineSingularDualPlural
Nominativeādivaktā ādivaktārau ādivaktāraḥ
Vocativeādivaktaḥ ādivaktārau ādivaktāraḥ
Accusativeādivaktāram ādivaktārau ādivaktṝn
Instrumentalādivaktrā ādivaktṛbhyām ādivaktṛbhiḥ
Dativeādivaktre ādivaktṛbhyām ādivaktṛbhyaḥ
Ablativeādivaktuḥ ādivaktṛbhyām ādivaktṛbhyaḥ
Genitiveādivaktuḥ ādivaktroḥ ādivaktṝṇām
Locativeādivaktari ādivaktroḥ ādivaktṛṣu

Compound ādivaktṛ -

Adverb -ādivaktṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria