Declension table of ?ādivārāhatīrtha

Deva

NeuterSingularDualPlural
Nominativeādivārāhatīrtham ādivārāhatīrthe ādivārāhatīrthāni
Vocativeādivārāhatīrtha ādivārāhatīrthe ādivārāhatīrthāni
Accusativeādivārāhatīrtham ādivārāhatīrthe ādivārāhatīrthāni
Instrumentalādivārāhatīrthena ādivārāhatīrthābhyām ādivārāhatīrthaiḥ
Dativeādivārāhatīrthāya ādivārāhatīrthābhyām ādivārāhatīrthebhyaḥ
Ablativeādivārāhatīrthāt ādivārāhatīrthābhyām ādivārāhatīrthebhyaḥ
Genitiveādivārāhatīrthasya ādivārāhatīrthayoḥ ādivārāhatīrthānām
Locativeādivārāhatīrthe ādivārāhatīrthayoḥ ādivārāhatīrtheṣu

Compound ādivārāhatīrtha -

Adverb -ādivārāhatīrtham -ādivārāhatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria