Declension table of ādivārāhā

Deva

FeminineSingularDualPlural
Nominativeādivārāhā ādivārāhe ādivārāhāḥ
Vocativeādivārāhe ādivārāhe ādivārāhāḥ
Accusativeādivārāhām ādivārāhe ādivārāhāḥ
Instrumentalādivārāhayā ādivārāhābhyām ādivārāhābhiḥ
Dativeādivārāhāyai ādivārāhābhyām ādivārāhābhyaḥ
Ablativeādivārāhāyāḥ ādivārāhābhyām ādivārāhābhyaḥ
Genitiveādivārāhāyāḥ ādivārāhayoḥ ādivārāhāṇām
Locativeādivārāhāyām ādivārāhayoḥ ādivārāhāsu

Adverb -ādivārāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria