Declension table of ādivaṃśa

Deva

MasculineSingularDualPlural
Nominativeādivaṃśaḥ ādivaṃśau ādivaṃśāḥ
Vocativeādivaṃśa ādivaṃśau ādivaṃśāḥ
Accusativeādivaṃśam ādivaṃśau ādivaṃśān
Instrumentalādivaṃśena ādivaṃśābhyām ādivaṃśaiḥ
Dativeādivaṃśāya ādivaṃśābhyām ādivaṃśebhyaḥ
Ablativeādivaṃśāt ādivaṃśābhyām ādivaṃśebhyaḥ
Genitiveādivaṃśasya ādivaṃśayoḥ ādivaṃśānām
Locativeādivaṃśe ādivaṃśayoḥ ādivaṃśeṣu

Compound ādivaṃśa -

Adverb -ādivaṃśam -ādivaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria