Declension table of ādivaṃśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādivaṃśaḥ | ādivaṃśau | ādivaṃśāḥ |
Vocative | ādivaṃśa | ādivaṃśau | ādivaṃśāḥ |
Accusative | ādivaṃśam | ādivaṃśau | ādivaṃśān |
Instrumental | ādivaṃśena | ādivaṃśābhyām | ādivaṃśaiḥ |
Dative | ādivaṃśāya | ādivaṃśābhyām | ādivaṃśebhyaḥ |
Ablative | ādivaṃśāt | ādivaṃśābhyām | ādivaṃśebhyaḥ |
Genitive | ādivaṃśasya | ādivaṃśayoḥ | ādivaṃśānām |
Locative | ādivaṃśe | ādivaṃśayoḥ | ādivaṃśeṣu |