Declension table of ?ādityaśakti

Deva

MasculineSingularDualPlural
Nominativeādityaśaktiḥ ādityaśaktī ādityaśaktayaḥ
Vocativeādityaśakte ādityaśaktī ādityaśaktayaḥ
Accusativeādityaśaktim ādityaśaktī ādityaśaktīn
Instrumentalādityaśaktinā ādityaśaktibhyām ādityaśaktibhiḥ
Dativeādityaśaktaye ādityaśaktibhyām ādityaśaktibhyaḥ
Ablativeādityaśakteḥ ādityaśaktibhyām ādityaśaktibhyaḥ
Genitiveādityaśakteḥ ādityaśaktyoḥ ādityaśaktīnām
Locativeādityaśaktau ādityaśaktyoḥ ādityaśaktiṣu

Compound ādityaśakti -

Adverb -ādityaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria