Declension table of ?ādityavratikā

Deva

FeminineSingularDualPlural
Nominativeādityavratikā ādityavratike ādityavratikāḥ
Vocativeādityavratike ādityavratike ādityavratikāḥ
Accusativeādityavratikām ādityavratike ādityavratikāḥ
Instrumentalādityavratikayā ādityavratikābhyām ādityavratikābhiḥ
Dativeādityavratikāyai ādityavratikābhyām ādityavratikābhyaḥ
Ablativeādityavratikāyāḥ ādityavratikābhyām ādityavratikābhyaḥ
Genitiveādityavratikāyāḥ ādityavratikayoḥ ādityavratikānām
Locativeādityavratikāyām ādityavratikayoḥ ādityavratikāsu

Adverb -ādityavratikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria