Declension table of ādityavratika

Deva

NeuterSingularDualPlural
Nominativeādityavratikam ādityavratike ādityavratikāni
Vocativeādityavratika ādityavratike ādityavratikāni
Accusativeādityavratikam ādityavratike ādityavratikāni
Instrumentalādityavratikena ādityavratikābhyām ādityavratikaiḥ
Dativeādityavratikāya ādityavratikābhyām ādityavratikebhyaḥ
Ablativeādityavratikāt ādityavratikābhyām ādityavratikebhyaḥ
Genitiveādityavratikasya ādityavratikayoḥ ādityavratikānām
Locativeādityavratike ādityavratikayoḥ ādityavratikeṣu

Compound ādityavratika -

Adverb -ādityavratikam -ādityavratikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria