Declension table of ādityavidhi

Deva

MasculineSingularDualPlural
Nominativeādityavidhiḥ ādityavidhī ādityavidhayaḥ
Vocativeādityavidhe ādityavidhī ādityavidhayaḥ
Accusativeādityavidhim ādityavidhī ādityavidhīn
Instrumentalādityavidhinā ādityavidhibhyām ādityavidhibhiḥ
Dativeādityavidhaye ādityavidhibhyām ādityavidhibhyaḥ
Ablativeādityavidheḥ ādityavidhibhyām ādityavidhibhyaḥ
Genitiveādityavidheḥ ādityavidhyoḥ ādityavidhīnām
Locativeādityavidhau ādityavidhyoḥ ādityavidhiṣu

Compound ādityavidhi -

Adverb -ādityavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria