Declension table of ?ādityavatā

Deva

FeminineSingularDualPlural
Nominativeādityavatā ādityavate ādityavatāḥ
Vocativeādityavate ādityavate ādityavatāḥ
Accusativeādityavatām ādityavate ādityavatāḥ
Instrumentalādityavatayā ādityavatābhyām ādityavatābhiḥ
Dativeādityavatāyai ādityavatābhyām ādityavatābhyaḥ
Ablativeādityavatāyāḥ ādityavatābhyām ādityavatābhyaḥ
Genitiveādityavatāyāḥ ādityavatayoḥ ādityavatānām
Locativeādityavatāyām ādityavatayoḥ ādityavatāsu

Adverb -ādityavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria