Declension table of ādityavatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādityavatā | ādityavate | ādityavatāḥ |
Vocative | ādityavate | ādityavate | ādityavatāḥ |
Accusative | ādityavatām | ādityavate | ādityavatāḥ |
Instrumental | ādityavatayā | ādityavatābhyām | ādityavatābhiḥ |
Dative | ādityavatāyai | ādityavatābhyām | ādityavatābhyaḥ |
Ablative | ādityavatāyāḥ | ādityavatābhyām | ādityavatābhyaḥ |
Genitive | ādityavatāyāḥ | ādityavatayoḥ | ādityavatānām |
Locative | ādityavatāyām | ādityavatayoḥ | ādityavatāsu |