Declension table of ādityavarmanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādityavarmā | ādityavarmāṇau | ādityavarmāṇaḥ |
Vocative | ādityavarman | ādityavarmāṇau | ādityavarmāṇaḥ |
Accusative | ādityavarmāṇam | ādityavarmāṇau | ādityavarmaṇaḥ |
Instrumental | ādityavarmaṇā | ādityavarmabhyām | ādityavarmabhiḥ |
Dative | ādityavarmaṇe | ādityavarmabhyām | ādityavarmabhyaḥ |
Ablative | ādityavarmaṇaḥ | ādityavarmabhyām | ādityavarmabhyaḥ |
Genitive | ādityavarmaṇaḥ | ādityavarmaṇoḥ | ādityavarmaṇām |
Locative | ādityavarmaṇi | ādityavarmaṇoḥ | ādityavarmasu |