Declension table of ?ādityavarman

Deva

MasculineSingularDualPlural
Nominativeādityavarmā ādityavarmāṇau ādityavarmāṇaḥ
Vocativeādityavarman ādityavarmāṇau ādityavarmāṇaḥ
Accusativeādityavarmāṇam ādityavarmāṇau ādityavarmaṇaḥ
Instrumentalādityavarmaṇā ādityavarmabhyām ādityavarmabhiḥ
Dativeādityavarmaṇe ādityavarmabhyām ādityavarmabhyaḥ
Ablativeādityavarmaṇaḥ ādityavarmabhyām ādityavarmabhyaḥ
Genitiveādityavarmaṇaḥ ādityavarmaṇoḥ ādityavarmaṇām
Locativeādityavarmaṇi ādityavarmaṇoḥ ādityavarmasu

Compound ādityavarma -

Adverb -ādityavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria