Declension table of ādityavardhana

Deva

MasculineSingularDualPlural
Nominativeādityavardhanaḥ ādityavardhanau ādityavardhanāḥ
Vocativeādityavardhana ādityavardhanau ādityavardhanāḥ
Accusativeādityavardhanam ādityavardhanau ādityavardhanān
Instrumentalādityavardhanena ādityavardhanābhyām ādityavardhanaiḥ
Dativeādityavardhanāya ādityavardhanābhyām ādityavardhanebhyaḥ
Ablativeādityavardhanāt ādityavardhanābhyām ādityavardhanebhyaḥ
Genitiveādityavardhanasya ādityavardhanayoḥ ādityavardhanānām
Locativeādityavardhane ādityavardhanayoḥ ādityavardhaneṣu

Compound ādityavardhana -

Adverb -ādityavardhanam -ādityavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria