Declension table of ?ādityavardhana

Deva

MasculineSingularDualPlural
Nominativeādityavardhanaḥ ādityavardhanau ādityavardhanāḥ
Vocativeādityavardhana ādityavardhanau ādityavardhanāḥ
Accusativeādityavardhanam ādityavardhanau ādityavardhanān
Instrumentalādityavardhanena ādityavardhanābhyām ādityavardhanaiḥ ādityavardhanebhiḥ
Dativeādityavardhanāya ādityavardhanābhyām ādityavardhanebhyaḥ
Ablativeādityavardhanāt ādityavardhanābhyām ādityavardhanebhyaḥ
Genitiveādityavardhanasya ādityavardhanayoḥ ādityavardhanānām
Locativeādityavardhane ādityavardhanayoḥ ādityavardhaneṣu

Compound ādityavardhana -

Adverb -ādityavardhanam -ādityavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria