Declension table of ?ādityavani

Deva

NeuterSingularDualPlural
Nominativeādityavani ādityavaninī ādityavanīni
Vocativeādityavani ādityavaninī ādityavanīni
Accusativeādityavani ādityavaninī ādityavanīni
Instrumentalādityavaninā ādityavanibhyām ādityavanibhiḥ
Dativeādityavanine ādityavanibhyām ādityavanibhyaḥ
Ablativeādityavaninaḥ ādityavanibhyām ādityavanibhyaḥ
Genitiveādityavaninaḥ ādityavaninoḥ ādityavanīnām
Locativeādityavanini ādityavaninoḥ ādityavaniṣu

Compound ādityavani -

Adverb -ādityavani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria