Declension table of ādityavallabhā

Deva

FeminineSingularDualPlural
Nominativeādityavallabhā ādityavallabhe ādityavallabhāḥ
Vocativeādityavallabhe ādityavallabhe ādityavallabhāḥ
Accusativeādityavallabhām ādityavallabhe ādityavallabhāḥ
Instrumentalādityavallabhayā ādityavallabhābhyām ādityavallabhābhiḥ
Dativeādityavallabhāyai ādityavallabhābhyām ādityavallabhābhyaḥ
Ablativeādityavallabhāyāḥ ādityavallabhābhyām ādityavallabhābhyaḥ
Genitiveādityavallabhāyāḥ ādityavallabhayoḥ ādityavallabhānām
Locativeādityavallabhāyām ādityavallabhayoḥ ādityavallabhāsu

Adverb -ādityavallabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria