Declension table of ādityatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādityatvam | ādityatve | ādityatvāni |
Vocative | ādityatva | ādityatve | ādityatvāni |
Accusative | ādityatvam | ādityatve | ādityatvāni |
Instrumental | ādityatvena | ādityatvābhyām | ādityatvaiḥ |
Dative | ādityatvāya | ādityatvābhyām | ādityatvebhyaḥ |
Ablative | ādityatvāt | ādityatvābhyām | ādityatvebhyaḥ |
Genitive | ādityatvasya | ādityatvayoḥ | ādityatvānām |
Locative | ādityatve | ādityatvayoḥ | ādityatveṣu |