Declension table of ādityatīrthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādityatīrtham | ādityatīrthe | ādityatīrthāni |
Vocative | ādityatīrtha | ādityatīrthe | ādityatīrthāni |
Accusative | ādityatīrtham | ādityatīrthe | ādityatīrthāni |
Instrumental | ādityatīrthena | ādityatīrthābhyām | ādityatīrthaiḥ |
Dative | ādityatīrthāya | ādityatīrthābhyām | ādityatīrthebhyaḥ |
Ablative | ādityatīrthāt | ādityatīrthābhyām | ādityatīrthebhyaḥ |
Genitive | ādityatīrthasya | ādityatīrthayoḥ | ādityatīrthānām |
Locative | ādityatīrthe | ādityatīrthayoḥ | ādityatīrtheṣu |