Declension table of ādityatejasDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādityatejāḥ | ādityatejasau | ādityatejasaḥ |
Vocative | ādityatejaḥ | ādityatejasau | ādityatejasaḥ |
Accusative | ādityatejasam | ādityatejasau | ādityatejasaḥ |
Instrumental | ādityatejasā | ādityatejobhyām | ādityatejobhiḥ |
Dative | ādityatejase | ādityatejobhyām | ādityatejobhyaḥ |
Ablative | ādityatejasaḥ | ādityatejobhyām | ādityatejobhyaḥ |
Genitive | ādityatejasaḥ | ādityatejasoḥ | ādityatejasām |
Locative | ādityatejasi | ādityatejasoḥ | ādityatejaḥsu |