Declension table of ?ādityasūnu

Deva

MasculineSingularDualPlural
Nominativeādityasūnuḥ ādityasūnū ādityasūnavaḥ
Vocativeādityasūno ādityasūnū ādityasūnavaḥ
Accusativeādityasūnum ādityasūnū ādityasūnūn
Instrumentalādityasūnunā ādityasūnubhyām ādityasūnubhiḥ
Dativeādityasūnave ādityasūnubhyām ādityasūnubhyaḥ
Ablativeādityasūnoḥ ādityasūnubhyām ādityasūnubhyaḥ
Genitiveādityasūnoḥ ādityasūnvoḥ ādityasūnūnām
Locativeādityasūnau ādityasūnvoḥ ādityasūnuṣu

Compound ādityasūnu -

Adverb -ādityasūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria