Declension table of ?ādityasūkta

Deva

NeuterSingularDualPlural
Nominativeādityasūktam ādityasūkte ādityasūktāni
Vocativeādityasūkta ādityasūkte ādityasūktāni
Accusativeādityasūktam ādityasūkte ādityasūktāni
Instrumentalādityasūktena ādityasūktābhyām ādityasūktaiḥ
Dativeādityasūktāya ādityasūktābhyām ādityasūktebhyaḥ
Ablativeādityasūktāt ādityasūktābhyām ādityasūktebhyaḥ
Genitiveādityasūktasya ādityasūktayoḥ ādityasūktānām
Locativeādityasūkte ādityasūktayoḥ ādityasūkteṣu

Compound ādityasūkta -

Adverb -ādityasūktam -ādityasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria