Declension table of ?ādityastotra

Deva

NeuterSingularDualPlural
Nominativeādityastotram ādityastotre ādityastotrāṇi
Vocativeādityastotra ādityastotre ādityastotrāṇi
Accusativeādityastotram ādityastotre ādityastotrāṇi
Instrumentalādityastotreṇa ādityastotrābhyām ādityastotraiḥ
Dativeādityastotrāya ādityastotrābhyām ādityastotrebhyaḥ
Ablativeādityastotrāt ādityastotrābhyām ādityastotrebhyaḥ
Genitiveādityastotrasya ādityastotrayoḥ ādityastotrāṇām
Locativeādityastotre ādityastotrayoḥ ādityastotreṣu

Compound ādityastotra -

Adverb -ādityastotram -ādityastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria