Declension table of ādityasthālī

Deva

FeminineSingularDualPlural
Nominativeādityasthālī ādityasthālyau ādityasthālyaḥ
Vocativeādityasthāli ādityasthālyau ādityasthālyaḥ
Accusativeādityasthālīm ādityasthālyau ādityasthālīḥ
Instrumentalādityasthālyā ādityasthālībhyām ādityasthālībhiḥ
Dativeādityasthālyai ādityasthālībhyām ādityasthālībhyaḥ
Ablativeādityasthālyāḥ ādityasthālībhyām ādityasthālībhyaḥ
Genitiveādityasthālyāḥ ādityasthālyoḥ ādityasthālīnām
Locativeādityasthālyām ādityasthālyoḥ ādityasthālīṣu

Compound ādityasthāli - ādityasthālī -

Adverb -ādityasthāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria