Declension table of ādityasena

Deva

MasculineSingularDualPlural
Nominativeādityasenaḥ ādityasenau ādityasenāḥ
Vocativeādityasena ādityasenau ādityasenāḥ
Accusativeādityasenam ādityasenau ādityasenān
Instrumentalādityasenena ādityasenābhyām ādityasenaiḥ
Dativeādityasenāya ādityasenābhyām ādityasenebhyaḥ
Ablativeādityasenāt ādityasenābhyām ādityasenebhyaḥ
Genitiveādityasenasya ādityasenayoḥ ādityasenānām
Locativeādityasene ādityasenayoḥ ādityaseneṣu

Compound ādityasena -

Adverb -ādityasenam -ādityasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria