Declension table of ?ādityapurāṇa

Deva

NeuterSingularDualPlural
Nominativeādityapurāṇam ādityapurāṇe ādityapurāṇāni
Vocativeādityapurāṇa ādityapurāṇe ādityapurāṇāni
Accusativeādityapurāṇam ādityapurāṇe ādityapurāṇāni
Instrumentalādityapurāṇena ādityapurāṇābhyām ādityapurāṇaiḥ
Dativeādityapurāṇāya ādityapurāṇābhyām ādityapurāṇebhyaḥ
Ablativeādityapurāṇāt ādityapurāṇābhyām ādityapurāṇebhyaḥ
Genitiveādityapurāṇasya ādityapurāṇayoḥ ādityapurāṇānām
Locativeādityapurāṇe ādityapurāṇayoḥ ādityapurāṇeṣu

Compound ādityapurāṇa -

Adverb -ādityapurāṇam -ādityapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria